2013年01月19日

Imee Ooi (The Heart Sutra) 般若心経




歌 Imee Ooi イミー・ウーイ(黄慧音)

とても美しく般若心経を唄う、イミー・ウーイの歌をひらかなで起こしてみました。

Gare Gate Paragate Parasamgate Bodhi Svaha (Repeat 8 times)
がてがてぱらがて ぱらさんがて ぼでぃそは (8回)
Aryavalokitesvara Bodhisattva
ありゃーばーろーきってぃーしゅあーらー ぼーでぃーさっぅわ
Gambhiram Prajna-paramita Caryam Caramano
がんびらぷらっゅにゃ ぱらみたちゃーりゃん ちゃーらーまーのー
Vyavalokiti Sma Panca-skanda Asatta Sca
ヴぃやーまーろー きってぃーすまー ぱんちゃーすかんだー あっさだすちゃー
Svabhava Sunyam Pasyati Sma
すわーばわ しゅんにやぱっしゃりすまー
Iha Sariputra, Rumpan Sunyam, Sunyata Iva Rumpam
いーはーしゃりぷとぅら るーぱんしゅんにゅん しゅにやた いーわーるーぱー
Rupa Na Vrtta Sunyata, Sunyataya Na Vrtta Sa-rupam,
るーぱーなーヴぃるたしゅんにやたー しゅんにゃーたやなー ヴぃるたさーるんぱー
Yad Rupam Sa-sunyata, Yad Sunyata Sa-rupam
やーるんばん さーしゅにやたやー しゅんにやーた さーるーぱん
Evam Eva Vedana Samjna Sam-skara Vijnanam
いーばん いばーヴぃだーなー さむみゃーさんすかーらー ヴぃーヴゃーなー
Iha Sariputra Sarva Dharma Sunyata-laksana
いーはーしゃりぷとぅら さーるばーだるまー しゅにやだらっちゃーなー
Anutpanna Aniruddha Amala A-vimala, Anuna A-paripurna
あぬぱーなー あにるーだー あまらあヴぃまらあるーな あーぱりぷーなー
Tasmat Sariputra Sunyatayam Na Rupam, Na Vedana,
たーすま しゃりぷとぅら しゅにーやたーやむ なーるんぱん なーヴぃーだーなー
Na Samjna, Na Sam-Skara, Na Vijnanam
なーさんみゃーなー さむすかーらーなー ヴぃーにゃーなーむ
Na Caksu srotra Ghrana jihva Kaya Manasa, Na Rupam Sabda
なーじゃすと すろーとぅら ぐらーなーじーヴぁー かやーまなーさーなるーぱーんしゃっだー
Gandha Rasa Sparstavya Dharma
がんだらさすぱすたーヴぃーやーだるまー
Na Caksur-dhatu Yavat Na Manovijnanam-dhatu
なーじゃすとだーとー やーばーたー まのヴぃやなーむ だーとー
Na Avidya, Na Avidya Ksayo, Yavat Na Jara-maranam,
なーヴぃーでぃーやーなヴぃでぃやちゃーよー やーばーたーじゃらまーらな 
Na Jara-marana Ksayo
なじゃらまーらなじゃーよーー
Na Duhkha Samudaya, Nirodha, Marga
なーぬかさもだや にろだー まぁるがー
Na Jnanam, Na Prapti, Na Abhisamaya, Tasmat Na Prapti Tva Bodhisattvanam,
なりゃなーむ なむらぴー なーびーさまやー たすまな ぷらっぴーとぅわーぼでぃさっとぅばな
Prajna-paramitam A-sritya, Vi-haratya Citta Avarana
ぷらっしゃーぱらみた あしゅりーた ヴぃはらた ちったーあヴぁらなー
Citta Avarana Na Sthitva Na Trasto,
ちったあヴぁらな なすてぃヴぁ なーとぅらすとー 
Vi-paryasa Ati-kranta Nistha Nirvanam
ヴぃばーりやーさー あーでぃらんたー にしたーにぃりゅヴぁーなーむ
Try-adhva Vyavasthita Sarva Buddha Prajna-paramitam A-sritya Anuttara-
とぅりーあヴぁ ヴゃーヴぁすてったーさーるヴぁー ぶっだーぷらっしゃーぱらみた あしゅりたあぬたら
samyak-sambodhim Abhi-samboddha
さむみゃーさーんぼーでぃー あーでぃさんぼーだー
Tasmat Vnatavyam Prajna paramita Maha-mantra,
たすまーてぃゃたー ヴぃーやーんぷらっにゃーぱらみた まーはーまんとぅらー 
Maha-vidya Mantra,
まはヴぃでゃまんとぅらー
Anuttara Mantra, Asama-samati Mantara
あぬたらまんとぅら あさまさ まーてぃまんとぅらー
Sarva Duhkha Pra-sanmana Satyam Amithyatva
さるヴぁーどぅーかーぷらっしゃーまーなー さっとやっ あーみにゃーとぅわー
Prajna-pparamita Mukha Mantra Tadyatha
ぷらっしゅにゃーぱらみた むんかーまんとぅらー たーでぃーやたー
Gate Gate Para-gare Para-samgate Bodhi Svaha
がてがてぱらがて ぱらさんがて− ぼでぃーそわーはー






posted by ライトーダ at 17:38| 石川 ☔| Comment(0) | TrackBack(0) | 日記 | このブログの読者になる | 更新情報をチェックする
この記事へのコメント
コメントを書く
お名前: [必須入力]

メールアドレス: [必須入力]

ホームページアドレス: [必須入力]

コメント: [必須入力]

※ブログオーナーが承認したコメントのみ表示されます。

この記事へのトラックバック
写真素材 PIXTA